________________
कर्पूरमञ्जरी
--
विचक्षणा — पिअसहीए कदे । विदूषकः - ता मह वि अद्धं देहि ।
विचक्षणा - किं णिमित्तं ? विदूषकः - महाराअस्स कदे । विचक्षणा - किं पुण कारणं तस्स ?
विदूषकः - कप्पूरमंजरीए वि किं ?
विचक्षणा - किं ण जाणासि महाराअस्स दंसणं ?
विदूषकः — तुवं पि किं ण जाणासि महाराअस्स कप्पूरमंजरीए
दंसणं ?
( इत्युभौ हसतः । )
७२
विचक्षणाप्रियसख्याः कृते ।
विदूषकः
तन्ममाप्यर्धं देहि ।
विचक्षणाकिं निमित्तम् ? विदूषकः महाराजस्य कृते । विचक्षणा
--
किं पुनः कारणं तस्य ? विदूषकः
कर्पूरमञ्जर्या अपि किम् ?
कारणमिति पूर्वतनाध्याहारः ।
विचक्षणा
किं न जानासि महाराजस्य दर्शनम् !
विदूषकः
त्वमपि किं जानासि महाराजस्य कर्पूरमजर्या दर्शनम् ?