________________
१२
कर्पूरमञ्जरी
राजा-(वाचयति।)
सह दिवसणिसाहिं दीहरा सासदंडा - सह मणिवलएहिं बाहधारा गलंति । तुह सुहअ विओए तीअ उबिबिरीए
सह अ तणुलदाए दुब्बला जीविदासा ॥९॥ विचक्षणा-इह जेव एदाए अवत्थाए मह महल्लबहिणिआए मुलक्षणाए ओलग्गा भविअ सिलोगो कदो, तं महाराओ सुणदु । (पठति।) णीसासा हारजट्ठीसरिसपसरणा चंदणुच्छोडकारी
चंडो देहस्स दाहो सुमरणसरणा हाससोहा मुहम्मि । अंगाणं पंडुभावो दिअहससिकलाकोमलो किं च तीए
णिचं बाहप्पवाहा तुह सुहअ! कदे होंति कुल्लाहि तुल्ला ॥१०॥ राजासह दिवसनिशाभ्यां दीर्धाः श्वासदण्डाः
सह मणिवलयैर्बाष्पधारा गलन्ति । तव सुभग ! वियोगे तस्या उद्वेगिन्या
सह च तनुलतया दुर्बला जीविताशा ॥ 'श्वासदण्डा' इत्यनेन निःश्वासप्राचुर्य व्यज्यते । इयं च सहोक्तिः । तल्लक्षणमुक्त पः-'सहभावकथनं सहोक्तिः' इति । विचक्षणाइहैवैतस्या अवस्थाया मम ज्येष्ठभगिन्या सुलक्षणया आदेशकारिण्या भूत्वा कोकः कृतः, तं महाराजः शृणोतु । णीसासा इति
निःश्वासा हारयष्टिसदृशप्रसरणाश्चन्दनः स्फोटकारी __ चन्द्रो देहस्य दाहः स्मरणसदृशी हासशोभा मुखे । अङ्गानां पाण्डुभावो दिवसशशिकलाकोमलः किं च तस्या
नित्यं बाष्पप्रवाहास्तव सुभग ! कृते भवन्ति कुल्याभिस्तुल्याः ।। 1 'उब्वेमणीए' इति टीकादृतः पाठः। 2 'चंदणं फोडकारी' इति टीकादृतः पाठः। 'ममरणाप्रीति टीमदतः पाठः।
A
mmamme re aa......