________________
द्वितीयं जवनिकान्तरम्
केदईकुसुमपत्तसंपुडं पाहुडं तुअ सहीअ पेसिदं । - एणणाहिमसिवण्णसोहिणा तं सिलोअजुअलेण लंछिदं ॥७॥ ( इति लेखमर्पयति।)
राजा-(प्रसार्य वाचयति।) हंसिं कुंकुमपंकपिंजरतणुं काऊण जं वंचिदो
तब्भत्ता किल चकवाअघरणी एस त्ति मण्णंतओ। एदं तं मह दुक्किदं परिणदं दुक्खाण सिक्खावणं एक्कत्थो वि ण जासि जेण विसअं दिट्ठीतिहाअस्स वि ॥ ८॥
(राजा तदेव द्विस्त्रिर्वाचयति।) विदूषकः-एदाई ताई मअणरसाअणाइं अक्खराइं ।
विचक्षणा-दुदिओ उण मए पिअसहीए अवस्थाणिवेदओ कदुअ सिलोओ लिहिदो एत्थ । तं वाचेदु महाराओ। .
केतकीकुसुमपत्रसंपुटं प्राभृतं तव सख्या प्रेषितम् । एणनाभिमषीवर्णशोभिना तच्छोकयुगलेन लाञ्छितम् ।। राजाहंसी कुङ्कुमपङ्कपिञ्जरतनुं कृत्वा यद्वञ्चित
स्तद्भर्ता किल चक्रवाकगृहिण्येषेति मन्यमानः । एतत्तन्मम दुष्कृतं परिणतं दुःखानां शिक्षक
___एकस्थोऽपि न यासि येन विषयं दृष्टित्रिभागस्यापि ॥ . विदूषकः-एतानि तानि मदनरसायनाक्षराणि । विचक्षणाद्वितीयः पुनर्मया प्रियसख्या अवस्थानिवेदकः कृत्वा श्लोको लिखितोत्र । वाचयतु महाराजः।