________________
कर्पूरमञ्जरी
विदूषकः - एसा अहिमदजणपेसिदलेहहत्था णं विअक्खणा
आगदा ।
राजा - ( गन्धं सूचयित्वा । ) केदई कुसुमगंधो विअ आआदि । विचक्षणा - केदई दललेहो एव एसो मह हत्थे ।
राजा - महुसमए किं केदईकुसुमं ?
विचक्षणा — भइरवाणंददिण्णमंत पहावेण देवीभवणुज्जाणे केदई - लठ्ठीए एक्को दाव पसवो दंसिदो । तस्स दोहिं दलसंपुडेहिं अज्ज हिंदोअपभंजणीए उत्थीए हरवल्लहाए देवीए देवी अविदा । अण्णं च दलसंपुडजुअलं पुण कणिट्टबहिणिआए कप्पूरमंजरीए पसादीकिदं । तीए वि एक्केण दलसंपुडेण भअवदी गोरी ज्जेव अच्चिदा । अण्णं च -
५०
विदूषकः -
एषाऽभिमतजनप्रेषितलेखहस्ता ननु विचक्षणा आगता ।
इदमेव संधिफलमित्याशयः ।
राजा
केतकीकुसुमगन्ध इवायाति ।
विचक्षणा
केतकीदललेख एवैष मम हस्ते ।
तस्यैष गन्ध इत्याशयः ।
राजा
मधुसमये किं केतकीकुसुमम् !
विचक्षणा
भैरवानन्ददत्तमन्त्रप्रभावेण देवीभवनोद्याने केतकीलतयैकस्तावत्प्रसवो दर्शितः । तस्य दलसंपुटैर हिन्दोल प्रभञ्जन्यां चतुर्थ्यां हरवल्लभया देव्या देवी अर्चिता । अन्यथा दलसंपुटयुगलं पुनः कनिष्ठभगिन्यै कर्पूरमायै प्रसादीकृतम् । तयाप्येकेन दलसंपुटेन भगवती गौर्यैवार्चिता । अन्यच्च -