________________
कर्पूरमञ्जरी
विदूषकः - अहं पुण भणामि - मज्झण्हसण्हघणचंदणपंकिलाणं
१०८
साअं णिसेविअणिरंतरमजणाणं । सामासु वीअणअवारिकणुक्खिदाणं दासत्तणं कुणदि पंचसरो वहूणं ॥ ७ ॥ राजा - ( स्मरणममिनीय । )
पञ्चगं णवरूवभंगिघडणारंभे जणे संगमो
जाणं ताण खणं व रेत्तिदिअहा गच्छंति दीहा अवि । जाणं ते अ मणं पि देति ण रई चित्तस्स संताविणो ताणं जंति मणोरहेकजणणा मासोवमा वासरा ॥ ८ ॥ ( विदूषकं प्रति । ) वअस्स ! अस्थि तग्गदा का विवत्ता ? विदूषकः - अस्थि, सुणादु पिअवअस्सो | कहेमि सुहासिअं दे । विदूषकः - अहं पुनर्भणामि
मध्याह्नश्लक्ष्णघनचन्दनपङ्किलाना
सायं निषेवित निरन्तरमज्जनानाम् । श्यामासु व्यजनजवारिकणोक्षितानां दासत्वं करोति पञ्चशरोऽ
sबलानाम् ॥
प्रत्यङ्गं नवरूपभङ्गिघटनारम्ये जने संगमो
येषां तेषां क्षणमिव झटिति दिवसा वर्तन्ते दीर्घा अपि । येषां ते च मनसि ददति न रतिं चित्तस्य संतापिनस्तेषां यान्ति जगन्ति दीर्घतमा मासोपमा वासराः ॥ चयस्य ! अस्ति तद्गता कापि वार्ता ? विदूषकः-
अस्ति, शृणोतु प्रियवयस्यः । कथयामि सुभाषितं ते ।
राजा
-
1 'झत्ति दिअहा व ंति दीहा' इति टीकानुगुणः पाठः । मासोवमा' इति टीकादृतः पाठः ।
यतः प्रभृति कर्पूरमञ्जरी
2 'जअम्मि दीहरतमा