________________
चतुर्थ जवनिकान्तरम्
राजा - एदं पुण एत्थ रमणिज्जं, - सपंचमतरंगिणो सवणसीअला वेणुणो समं सिसिरवारिणा वअणसीअला वारुणी । सचंदणघणत्थणी सअणसीअला कामिणी णिदाहदिवसोसहं से अलसीअलं कस्स वि ॥ ५ ॥
अवि अ
लीलुत्तंसे सिरीसं सिहिणपरिसरे सिंधुवाराण हारो
अंगे ओलं वरिल्लं रमणपणइणी मेहला उप्पलेहिं । दोसुं दोकंदली सुं णवबिसवलआ कामविज्जो मंगोजो तावाक्कतंतं महुसमअगदे एस वेसोऽबैलाणं ॥ ६ ॥
राजा
इदं पुनरत्र रमणीयम्, -
सपञ्चमतरङ्गिणः श्रवणशीतला वेणवः
समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला का मिनी निदाघदिवसौषधं सहजशीतलं कस्यापि ॥
कस्यापीत्यपिर्वार्थः । शीतलं यद्वस्तु तन्निदाघदिवसौषधम् । तापशमनायेति
शेषः । कस्य वा न भवति ? अपि तु सर्वस्यापि भवतीति काकुः ।
अपि च, -
१०७
लीलोत्तंसः शिरीषं स्तनपरिसरे सिन्दुवाराणां हारः
भने आर्द्र वस्त्रं रमणप्रणयिनी मेखलोत्पलैः । द्वयोर्दोः कन्दल्योर्नवबिसवल्या कामवैद्यो मनोज्ञ
स्तापातक्षमाणां मधुसमये गते एष वेषोऽबलानाम् ॥
तापसंबन्धिन्यातङ्के क्षमाः समर्थाः, तद्युक्ता इति यावत् । अबलानां कामिनीनाम्, बलरहितानां च ।
1 'सहअसीअलं' इति टीकादृतः पाठः; कचित् 'भण ण सीअलं' इत्यपि पाठः । 2 ' वणिज्जो' इति पाठः । 3 'तावातकक्खमाणं' इति टीकानुगः पाठः । 4 "बलाणं इति टीकादृतः पाठः ॥
60