________________
२६
कर्पूरमञ्जरी विदषकः-आ, दासीए पुत्ति ! टेंटाकराले, कोससदचट्टणि, रच्छालोट्टणि! एवं मं भणसि? ता मह महाबंभणस्स वअदेण तं तुम लह जं फग्गुणसमए सोहंजणो दोहलं लहेदि । जं च पामराहिंतो गलिबइल्लो लहेदि।
विचक्षणा-अहं पुण तुह एवं भणंतरस णेउरस्स विअ पाअलगस्स पाएण मुहं चूरइस्सं । अण्णं च, उत्तरासाढापुरस्सरणक्खत्तणामधेअं अंगजुअलं उप्पाडिअ घल्लिस्सं ।
(विदूषकः सक्रोधं परिक्रामति ) ( जवनिकान्तरे किंचिदुच्चैः।) ईरिसं राउलं दूरेण वंदीअदि जहिं दासी बंभणेण समं पाडिसिद्धिं करेदि । ता अजप्पहुदि णिअवसुंधराबंभणीए चलणसुस्मृसओ भविअ गेहे जेव चिट्ठिस्सं ।
( सर्वे हसन्ति।) विदूषकः'आ दासीए' इत्यादि व्याख्यातम् (पृ० १९)। एवं इति। एवं मां भणसि ? तन्मम महाब्राह्मणस्य वचनेन तत्त्वं लभस्व यत्फाल्गुनसमये शोभाञ्जनो दोहदं लभते । यत्पामरेभ्यो बलीवर्दो लभते ।
फाल्गुनसमय इति धूलीप्रक्षेपादिकम् । बलीवर्द इति नासान्छेदमित्यर्थः । विचक्षणाअहं पुनस्तवैवं भणतो नूपुरस्येव पादलग्नस्य पादेन मुखं चूर्णयिष्यामि। नूपुरदृष्टान्तेन व्यर्थप्रलापित्वमस्योक्तम् । अण्णं च इति । अन्यच्च, उत्तराषाढापुरःसरनक्षत्रनामधेयमङ्गयुगलमुत्पाट्य क्षेप्यामि।
श्रवणसंज्ञकमित्यर्थः । 'घल्लिस्सं' इति देशी । 'अन्यच्च ते पवननिष्क्रमणोत्कमणविवरस्थानमङ्गं खण्ड यित्वा क्षेप्स्यामि' इति क्वाचित्कः पाठः।।
जवनिकान्तर इति । 'अपटी काण्डपटिका प्रतिसीरा जवनिका तिरस्करिणी' इति तल्लक्षणम् ।
ईरिसं इति ।