________________
तृतीयं जवनिकान्तरम्
राजा-वअस्स ! सच्चं इणं,
कि मेहलावलअसेहरणेउरेहिं . किं चंगिमाअ किमु मंडणडंबरेहिं । तं अण्णमत्थि इह किं पि णिअंबिणीणं
जेणं लहंति सुहअत्तणमंजरीओ ॥ १३॥ .. अवि अ,
किं गेअणट्टविहिणा किमु वारुणीए __ धूवेण किं अगुरुणो किमु कुंकुमेण । - मिट्टत्तणे महिअलम्मि ण किं पि अण्णं
__ रुच्चिस्स अत्थि सरिसं पुणु माणुसस्स ॥१४॥..अवि अ,जा चक्कवट्टिघरिणी जणगेहिणी जा पेम्मम्मि ताण ण तिलं पि विसेसलंभो।
राजावयस्य ! सत्यमिदम् ,किं मेखलावलयनूपुरशेखरैः
किं चङ्गिमत्वेन किमु मण्डनाडम्बरैः । तदन्यदस्तीह किमपि नितम्बिन्यो
येन लभन्ते सुभगत्वमञ्जरीः ॥ अपि च,किं गेयनृत्यविधिना किमु वारुण्या
धूपेन किमगुरुणा किमु कुङ्कुमेन । मधुरत्वे महीतले न किमप्यन्य
द्रुचेरस्ति सदृशं पुनर्मानुषस्य ॥ अपि च,
या चक्रवर्तिगृहिणी जनगेहिनी वा
प्रेम्णि तयोर्न तिलमात्रमपि विशेषलाभः । 1"णेउरसेहरेहि' इति टीकानुसारी पाठः।