________________
कर्पूरमञ्जरी
राजाजाणं सहाअपसरंतसलोलदिट्ठी..
पेरंतलुंठिअमणाण परोपरेण । वहुंतवम्महविइण्णरसप्पसारो
ताणं पआसइ लहू वि स 'चित्तमेओ ॥११॥ अवि अ,
अंतो णिविट्ठमणविन्भमडंबरो जो ___ सो भण्णए मअणमंडणमेत्थ पेम्म । दुल्लक्खअंपि पअडेइ जणो जअम्मि
तं जाणिमो सुबहुलं मअणेंदजालं ॥ १२॥ ... विदूषक:-किं च, जदि चित्तगदं पेम्मं अणुराअं उप्पादेदि, ता किं किज्जदि मंडणाडंबरविडंबणाए ? राजा
ययोः स्वभावप्रसरत्सलोलदृष्टि
पर्यन्तलुण्ठितमनसोः परस्परेण । वर्धमानमन्मथवितीर्णरसप्रसार
• स्तयोः प्रकाशते लघुरिव चित्तभावः ॥ खभावतः प्रसरन्त्यः सलोला या दृष्टयस्तासां प्रान्तैर्लण्ठितं मनो ययोः । लुण्ठितमित्यनेन तदेकरसता ध्वन्यते । अपि च,_अन्तर्निविष्टमनोविभ्रमडम्बरो यः
स भण्यते मदनमण्डनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति
तजानीमः सुबहुलं मदनेन्द्रजालम् ॥ विदूषकः
किं च, यदि चित्तगतं प्रेमानुरागमुत्पादयति, तत् िक्रियते मण्डनाडम्बरविडम्बनया? 1 'लहुं विअ चित्त' इति टीकादृतः पाठः। 2 'भावो' इति टीकादृतः पाठः।