________________
तृतीयं जवनिकान्तरम्
८९ राजा-अण्णोण्णमिलिदस्स मिहुणस्स मअरद्धसासणे पणअपरूढहिअअगंठिं पेम्मं ति छइल्ला भणंति । विदूषकः-कीदिसो सो? राजाजास्स विअप्पघडणाइकलंकमुक्को
'अंतो मणम्मि सरलत्तणमेइ भावो । एक्ककअस्स पसरंतरसप्पवाहो
सिंगारवड्डिअमणोहवदिण्णसारो॥ १०॥ विदूषकः-कधं विअ सो लच्छीअदि ?
राजा---अन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्रणयप्ररूढहृदयग्रन्थि प्रेमेति विदग्धा भणन्ति । विदूषकःकीदृशः सः? .
यस्मिन्विकल्पघटनादिकलङ्कमुक्तः
मात्मनः सरलत्वमेति भावः । एकैकस्य प्रसरद्रसप्रवाहः
शृङ्गारवर्धितमनोभवदत्तसारः॥ यस्मिन्प्रेम्णि विकल्पघटना तत्संबन्धस्तदादिरेव कलङ्कस्तस्मान्मुक्तस्तद्रहितो भावश्चित्ताभिप्राय आत्मनः सरलत्वं सरलभावमेति । कीदृशः? एकैकस्य प्रसरन्रसप्रवाहो यत्र । पुनः कीदृक् ? शृङ्गारेण वर्धितो यो मनोभवस्तेन दत्तः सारो यत्र । अत्रापि स्वभावोक्त्यादयः शब्दार्थालंकारा ऊह्याः । विदूषकःकथमिव स लक्ष्यते? 1 'अत्ताणअस्स' इति टीकादृतः पाठः।