________________
चतुर्थ जवनिकान्तरम् णवेमि । ( उपसृत्य । ) जअदु जअदु भट्टा । देवी विण्णवेदि जधा साअंसमए तुम्हे परिणाइदध त्ति।
विदूषकः-भोदि! किं एदं अकंडकुम्हंडपडणं ? राजा-सारंगिए ! सर्व वित्थरेण कहेसु ।
सारङ्गिका-एदं विण्णवीअदि,-अणंतरादिकंतचउद्दसीदिअसे देवीए पोम्मराअमाणिक्कमअं गोरिं कदुअ भइरवाणंदेण पडिठ्ठाविदा । सअंच दिक्खा गहिदा । तदा ताए विण्णत्तो जोईसरो गुरुदक्खिणाणिमित्तं । भणिदं च तेण-जदि अवस्सं गुरुदक्षिणा दाअव्वा ता एसा दीअदु महाराअस्स । तदो देवीए विण्णत्तं जं आदिसदि भअवं तं काअबं । पुणो वि उल्लविदं तेण । अस्थि एत्थ लाडदेसम्मि चंडसेणो णाम राआ । तस्स दुहिदा घणसारमंजरि ति। सा देवण्णएहिं आइट्ठात्ति-एसा चकवट्टियरिणी भविस्सदि त्ति । तदो सा महाराएण परिणेदव्वा जेण गुरुगत्वा देवीविज्ञापितं विज्ञापयामि । जयतु जयतु भर्ता । देवी विज्ञापयति यथा संध्यासमये यूयं मया परिणेतव्या इति । विदूषकःभवति ! किमेतदकालकूष्माण्डपतनम् ? राजासारङ्गिके ! सर्वं विस्तरेण कथय । सारङ्गिका
इदं विज्ञाप्यते,-अनन्तरातिकान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयी गौरी कृत्वा भैरवानन्देन प्रतिष्ठापिता। खयं च दीक्षा गृहीता। ततस्तया विज्ञप्तो योगीश्वरो गुरुदक्षिणानिमित्तम् । भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां महाराजस्य । ततो देव्या विज्ञप्तं यदादिशति भगवान् [तत्कर्तव्यम् ] । पुनरप्युक्लपितं तेन । अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा । तस्य दुहिता धनसारमञ्जरी इति । सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति । ततो महाराजेन
1 'जूअं मए' इति टीका भिमतः पाठः। 2 'भकालकोहंडपडणं' इति टीकानुसारी पाठः। 3 °अममणिई' इति टीकापाठः।
क० म०८