________________
प्रथमं जवनिकान्तरम् भैरवानन्दः-(उपविश्य ।) किं कादवं ? राजा-कहिं पि विसए अच्छरिअं दटुं इच्छामि । भैरवानन्दःदंसेमि तं पि सासिणं वसुहावइण्णं
थंभेमि तस्स वि रविस्त रहं णहद्धे । आणेमि जक्खसुरसिद्धगणंगणाओ
तं णत्थि भूमिवलए मह जं ण सझं ॥ २५ ॥ ता भण किं कीरदु ।
भैरवानन्दःकिं कर्तव्यम् ? किमीप्सितं ते मया कर्तव्यमित्यर्थः । राजाकस्मिन्नपि विषये आश्चर्य द्रष्टमिच्छामि ।
अनेन कारणाख्यमङ्गमुक्तम् । 'प्रकृतार्थस्य चारम्भः कारणं नाम तद्भवेत् ।' इत्युक्तत्वात् । भैरवानन्दः
दर्शयामि तमपि शशिनं वसुधावतीर्ण
स्तन्नामि तस्यापि रवे रथं नभोऽर्धे । आनयामि यक्षसुरसिद्धगणाङ्गना
स्तन्नास्ति भूमिवलये मम यन्न साध्यम् ॥ एतेनावमर्शसंध्यङ्गो व्यवसाय उक्तः । तत्रावमर्शलक्षणं दशरूपके (१।४३)-'क्रोधेनावमृशेद्यत्र व्यसनाद्वापि लोभनात् । 'गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ॥' इति । व्यवसायलक्षणमपि तत्रैव 'व्यवसायः खशक्त्युक्तिः' (१।४७) इति ।
ता इति। तद्भण किं क्रियताम् ।