________________
कर्पूरमञ्जरी
अवि अ,रंडा चंडा दिक्खिदा धम्मदारा
मजं मंसं पिजए खजए अ। भिक्खा भोजं चम्मखंडं च सेजा
___ कोलो धम्मो कस्स णो भादि रम्मो ॥ २३ ॥ किं च,
मुत्ति भणंति हरिबम्हमुहा वि देवा ___ झाणेण वेअपढणेण कदुक्किआहिं । एक्केण केवलमुमादइदेण दिट्ठो
मोक्खो समं सुरअकेलिसुरारसेहिं ॥ २४ ॥ राजा-इदं आसणं । उवविसदु भइरवाणंदो । ' मन्त्रादिलक्षणान्यतिप्रयोजनतया न लिख्यन्ते । अत्र विरोधाभासः । स यथा दण्डिना प्रोक्तः (का. २।१३३ )-'विरुद्धानां पदार्थानां यत्र संसर्गदर्शनम् विशेषदर्शनायैव स विरोधः स्मृतो यथा ॥' इति ।
अवि अ इति। अपि च,
रण्डा चण्डा दीक्षिता धर्मदारा
मद्यं मांसं पीयते खाद्यते च । भिक्षा भोज्यं चर्मखण्डं च शय्या
कौलो धर्मः कस्य नो भाति रम्यः ॥ किं च इति,
मुक्ति भणन्ति हरिब्रह्ममुखादिदेवा
ध्यानेन वेदपठनेन क्रतुक्रियाभिः। एकेन केवलमुमादयितन दृष्टो
मोक्षः समं सुरतकेलिसुरारसैः । हरिब्रह्ममुखाश्च ते आदिदेवावेति विग्रहः । अत्र व्यतिरेकः । राजाइदमासमम् । उपविशतु भैरवानन्दः ।