________________
५८ . कर्पूरमञ्जरी राजा
ता ससिबिंबस्सोवरि वट्टइ मज्झाउ' सारंगो ॥२०॥ विचक्षणा
घणसारतारणअणाइ गूढकुसुमुश्चओ चिहुरभारो। राजा
ससिराहुमल्लजुझं व दंसिदमेणणअणाए ॥ २१॥ विचक्षणा
इअ देवीअ जहिच्छं पसाहणेहिं पसाहिआ कुमरी। राजा
ता केलिकाणणमही विहूसिआ सुरहिलच्छीए ॥२२॥ राजा
तच्छशिबिम्बस्योपरि वर्तते मध्ये कृष्ण सारङ्गः ॥ शशिबिम्बसाम्यं वदनस्य कृष्णमृगसाम्यं चालकमालानामनेनोक्तम् । विचक्षणा
घनसारतारनयनाया गूढकुसुमोच्चयश्चिकुरभारः ।
शशिराहुमल्लयुद्धमिव दर्शितमेणनयनायाम् ॥ कुसुमनिचयस्य चन्द्रसादृश्यम् , चिकुरकलापस्य च राहुसाम्यमभिव्यक्तीकृतम् । 'मल्लयुद्धम्' इत्यनेन तयोः समबलत्वं तेन च तुल्यशोभत्वं ध्वन्यते। विचक्षणा
इति देव्या यथेच्छं प्रसाधनैः प्रसाधिता कुमारी । राजा
तत्केलिकाननमही विभूषिता सुरभिलक्ष्म्या ॥ केलीनां क्रीडाना काननं समूहस्तत्संबन्धिनी मही उत्पत्तिस्थानम् । तत्साम्य कुमार्या वसन्तलक्ष्मीसाम्यं देव्या अनेन प्रकटितम् । । 1 'किसणसारंग' इति टीकापाठः।