________________
द्वितीयं जवनिकान्तरम्
विचक्षणा
उहएसु वि सवणेसुं णिवेसिअं रअणकुंडलजुअं से। राजा
ता वअणमम्महरहो दोहि वि चक्केहिँ चंकमिदो ॥१८॥ विचक्षणा____ जच्चंजणजणिदपसाहणाइँ जादाइँ तीए कआईं णअणाई। राजा• ता उप्पीउ णअकुवलअसिलिम्मुहे पंचबाणस्स ॥ १९॥ विचक्षणा
कुडिलालआण माला ललाडलोलग्गसंगिणी रइआ। तारकानिकरः पतिभिः श्रेणीभिः कृत्वा मुखचन्द्र सेवते तदित्यन्वयः । तथा च मुक्ताहारस्य तारकानिकरोपमा व्यज्यते।। विचक्षणा
उभयोरपि श्रवणयोर्निवेशितं रनकुण्डलयुगं तस्याः । राजा
तद्वदनमन्मथरथो द्वाभ्यामिव चक्राभ्यां चङ्गमितः ॥ चङ्गमितो युक्त इत्यर्थः । अत्र कुण्डलयुगलस्य चक्रद्वयसाम्यं द्योत्यते । विचक्षणा
__ जात्याञ्जनजनितप्रसाधने जाते तस्याः (कृते) नयने । राजा
उत्पुखितौ नवकुवलयशिलीमुखौ पञ्चबाणस्य ॥ अत्रापि नयनयोर्नवकुवलयसाम्यमञ्जनस्य च भ्रमरसाम्यं ज्ञाप्यते । शिलीमुखाविव शिलीमुखाविति रूपकेण च कामिविह्वलत्वविधानसामर्थ्य स्मरशरधर्मस्तत्राभिव्यज्यते । तीक्ष्णत्वं च नेत्रयोर्व्यङ्ग्यम् । उत्पुङ्खितौ सजितौ । विचक्षणा
कुटिलालकानां माला ललाटफलकाग्रसङ्गिनी रचिता । 1 अत्र 'उप्पुंखिय' इति टीकाकृदादृतः पाठः। 2 "फल अग्ग' इति टीकादृतः पाठः।