________________
५६
विचक्षणा
राजा
तीए णिअंबफलए णिवेसिआ पोमराअमणिकंची ।
कंचणसेल सिलाए बरिही ता कारिओ णट्टं ॥ १५ ॥ विचक्षणा
दिण्णा वलआवलीउ करकमलपओट्टणालजुअलम्मि ।
राजा
ता भण किं ण रेहइ विपरीअं मअणतोणीरं ॥ १६ ॥ विचक्षणा
कंठम्म तीअ ठविदो छम्मासिअमोत्तिआण वरहारो ।
राजा
सेव ता पंतीहिं मुहचंदं तारआणिअरो ॥ १७ ॥
विचक्षणा
कर्पूरमञ्जरी
राजा
तस्या नितम्बफलके निवेशिता पञ्चरागमणिकाञ्ची ।
काञ्चनशैलशिलायां तद्वह्रीं कारितो नृत्यम् ॥
अनेन नितम्बस्य पीवरत्वेन काञ्चनशिलासाम्यं काश्याश्च बर्हिसाम्यं प्रकाशितम् ।
विचक्षणा
दत्ता वलयावल्यः करकमलप्रकोष्ठनालयुगे ।
राजा
तद्भण किं न शोभते विपरीतं मदनतूणीरम् ॥
taudatar: स्थापितः षाण्मासिकमौक्तिकानां वरहारः ।
विचक्षणा
राजा
सेवते तत्पतिभिर्मुखचन्द्र तारकानिकरः ॥