________________
द्वितीयं जवनिकान्तरम्
राजा
रोसाणिअं फुडं ता कंचणमअबालिआरूवं ॥ १२॥ विचक्षणा
मरगअमंजीरजुअं चरणा से लंभिआ वअंसीहिं । राजा___ भमिअमहोमुहपंकअजुअलं ता भमरमालाए ॥१३॥ विचक्षणा
राअसुअपिच्छणीलं पढेंसुअजुअलअंणिअत्था सा। राजा
कअलीअ कंदली ता खरपवणपणोल्लिअदलग्गा ॥१४॥ राजा
__ उजवलीकृतं तत्काञ्चनमयबालिकारूपम् ॥ 'रोसाणि' इत्युज्वलार्थे देशी । काञ्चनमयेत्यस्य प्रकृतिपीतमेव तद्रूपमिदानी पीततरेण कुङ्कुमेनोद्वर्तनाच्छोभातिशयो जात इति भावः। --- विचक्षणा
____ मरकतमञ्जीरयुगं चरणावस्या लम्भितौ वयस्याभिः । राजा
भ्रमितमो मुखपङ्कजयुगलं तङ्गमरमालया ॥ अस्याश्चरणौ मरकतमञ्जीरयुगं मरकतनूपुरयुगलं लम्भिती प्रापितौ । तत्संबद्धौ कृताविति यावत् । भ्रमितेत्यादिना तच्चरणयुगलस्य पङ्कजयुगेन मीरयुगलस्य च भ्रमरमालया साम्यं प्रकटितम् । विचक्षणा
राजशुकपिच्छनीलं पट्टांशुकयुगलकं निवसिता सा। राजा
__ कैदलीकन्दरी तत्खरपवनविलोलितदलाना ॥ एतावता तदूर्वोः कदलीकन्दल्या वसनस्य च तद्दलानां साम्यमुकम् । 1 'विलोल्लिअ' इति टीकादृतः पाठः। 2 अत्रोपमासाम्यं कालिदासीयमेघदते (उ. ३३) 'संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूर सरसकदलीस्तम्भगौरश्वलन्तम्' इत्यत्र विमर्शनीयम् ।