________________
कर्पूरमञ्जरी
मुणाली बाणाली जलइ अ जलद्दा तणुलदा
वरिट्ठा जं दिट्ठा कमलवअणा सा सुणअणा ॥ ११ ॥ राजा - अस्स ! तुमं पि थोएण चंदणरसेण समालिहिज्जसि । ता कहेसु तग्गदं किंपि वृत्तंतं । अध अंतेउरे णइअ देवीए किं किदं तिस्सा ?
५४
विदूषकः - विअक्खणे ! किं किदं ?
विचक्षणा - देव ! मंडिदा टिक्किदा भूसिदा तोसिदा अ । राजा - कधं विअ ?
विचक्षणा
मुवट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा ।
मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यद्दृष्टा कमलवदना सा सुनयना ॥
क्षते क्षार इवेत्यर्थः; तस्यात्यन्तदुःसहत्वात् । 'रजनिपवनाः' इत्यनेन तेषामतिशीतलत्वं व्यङ्ग्यम्, देहे तपना इवेत्यर्थः; अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थः ; अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । च्छेकलाटानुप्रासा. दयश्व शब्दालंकारा ऊह्याः । तलक्षणं चोक्तं प्राक् ।
राजा
वयस्य ! तत् त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथय तह किमपि वृत्तान्तम् । अथान्तःपुरं नीत्वा देव्या किं कृतं तस्याः ?
विदूषकः
विचक्षणे 1 किं कृतम् ?
E
विचक्षणा
देव ! मण्डिता तिलकिता भूषिता तोषिता च ।
राजा
कथमिव ? विचक्षणा
घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिअरं तस्याः ।