________________
तृतीयं जवनिकान्तरम्
१०१
(कर्पूरमअरी प्रति ।) पिअसहि ! तए कदं चंदवण्णणं महाराअस्स पुरदो पढिम्स।
(कर्पूरमञ्जरी लजते । कुरङ्गिका पठति ।) मंडले ससहरस्स गोरए दंतपंजरविलासचोरए। भादि लांछणमओ फुरंतओ केलिकोइलतुलं धरंतओ॥३१॥
राजा-अहो, कप्पूरमंजरीए अहिणवअत्थदसणं, उत्तिविचित्तत्तणं रमणीओ सदो, रसणिस्संदो अ । (तां प्रति ।)
मा कहिं पि वअणेण विभमो होहि इत्ति तुह णूणमिंदुणा । लंछणच्छलमसीविसेसओ पेक्ख बिंबवलए णिए कदो ॥ ३२ ॥ किं च,
पंडुरंगि! जइ रजए मुहं कोमलंगि!खडिआरसेण दे। दिजए पुण कवोलकजलं तालहेज ससिणो विडंबणं ॥३३॥ (चन्द्रमुद्दिश्य ।)
घरट्टः पेषणकर्ता। प्रियसखि ! त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि ।
मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे ।
भाति लाग्छनमृगः स्फुरन्केलिकोकिलतुलां धारयन् ॥ राजा
अहो कर्पूरमजर्या अभिनवार्थदर्शनम् , रमणीयः शब्दः, उक्तिविचित्रता, रसनिष्यन्दश्च ।
मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना ।
लाञ्छनच्छलमषीविशेषकः पश्य बिम्बफलके निजे कृतः॥ किं च,
पाण्डुरेण यदि रज्यते मुखं कोमलाङ्गि ! खटिकारसेन ते ।
दीयते पुनः कपोलकजलं तदा लभते शशिनो विडम्बनम् ॥ 1"दसणं, रमणीओ सद्दो उत्तिविचित्तदा रस' इति टीकापाठः। 2 'बिंबफलए इति टीकापाठः। 3 'पंडुरेण' इति टीकादतः पाठः।