________________
कर्पूरमञ्जरी
अवि अ,देंता कप्पूरपूरच्छुरणमिव दिसासुंदरीणं मुहेसुं
लण्हं जोण्हं किरंता भुअणजणमणाणंदणं चंदणं च । जुण्णं कंदप्पकंदं तिहुअणकलणाकंदलिल्लं कुणंतो
जादा एणकपादा सरअजलहरम्मुक्कधाराणुकारा ॥२८॥ विदूषकः
'दिसअवअंसो णहसरहंसो।
णिहुअणकंदो वट्टइ चंदो ॥ २९ ॥ कुरङ्गिका
ससहररईअमरट्टो माणिणिमाणघरहो। णवचंपअकोअंडो मअणो जअइ पचंडो ॥ ३० ॥ अपि च,
ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु
श्लक्षणां ज्योत्स्ना किरन्तो भुवनजनमनानन्दनं चन्दनमिव । जीर्ण कंदर्पकन्दं त्रिभुवनकलनाकन्दलितं कुर्वन्तो .
__ जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥ श्वक्षणां कोमलां ज्योत्स्ना किरन्त इति संबन्धः। तादृशास्ते कीदृशा इव कर्पूरपूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन संबन्धः। 'दिशासुन्दरीणाम्' इत्युभयत्र संबध्यते । त्रिभुवनेति । विना कामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लवयन्तः इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम् । जलधरोन्मुक्तधारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते । विदूषकः
दिग्वधूत्तंसो नभःसरोहंसः।
निधुवनकन्दः प्रसरति चन्द्रः॥ कुरङ्गिका
शशधररचितगर्यो मानिनीमानघरहः ।
नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥ 1 'समजल" इति टीकादृतः पाठः। 2 दिसबहुतंसो' इति टीकापाटः। 3 ‘पसरह' इति टीकामिमतः पाठः।