________________
तृतीयं जवनिकान्तरम्
१०३ अवगमिअ औअच्छदि । ता कुज्जवामवकिरादवरिसघरसो विदल्लाणं एस हलबोलो ।
कर्पूरमञ्जरी - ( सभयम् । ) ता मं पेसेदु महाराओ जेण अहं इमिणा सुरंगामुहेण ज्जेव पविसिअ रक्खाघरं गच्छामि । जाव देवी महाराएण सह संगमं ण जाणादि ।
( इति निष्क्रान्ताः सर्वे 1 )
इति तृतीयं जवनिकान्तरम् ।
कर्पूरमञ्जरी -
तन्मां प्रेषयतु महाराजो येनाहमनेन सुरङ्गामुखेनैव प्रविश्य रक्षागृहकं गच्छामि । यथा देवी महाराजेन सह संगमं न जानाति ।
इति श्रीमद्विद्वद्वृन्दवन्दित । रविन्द सुन्दरपदद्वन्द्वकुन्दप्रतिमयशः प्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी - प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् ।
1 'आच्छदि देवी' इति टीकापाठः ।