________________
१०४
.
कर्पूरमञ्जरी चतुर्थे जवनिकान्तरम्
(ततः प्रविशति राजा विदूषकश्च । ) राजा-अहो, गाढअरो गिम्हो, पवणो अ पअंडो । ता कधं णु सहिदव्यो ? जदो,इह कुसुमसरेक्कगोअराणं इदमुभअंपि हु दूसह ति मण्णे । जरढरइकरालिदो अ कालो 'सुहअजणेण पिएण विप्पलंभो ॥१॥
विदूषकः-एक्के दाव वम्महस्स वहणिज्जा, अण्णे तावसोसणिज्जा । अम्हारिसो उण जणो ण कामस्स वाहणिज्जो ण तावस्स सोसणिज्जो।
(नेपथ्ये।) ता किं गुँ खु दे समूलप्पाडिदचूँडिअं सीसं करइस्सं । राजाअहो, गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः । तत्कथं नु सोढव्यः ? यतः,इह कुसुमशरैकगोचराणामिदमुभयमपि सुदुःसहमिति मन्ये । जरठरविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः ॥ विदूषकः
एके तावन्मदनस्य बाधनीयाः, अन्ये तापशोषणीयाः । अस्मादृशः पुनर्जना न कामस्य बाधनीयो न तापस्य शोषणीयः । नेपथ्येतत्किं न खलु ते समूलोत्पाटितचूलिकाविकलं शीर्ष करिष्ये।
1 अत्र 'गाढअरुम्हो गिम्हो पवला मअणां कहं णु सोढन्वो।।
____सा उण सारंगच्छो एक घरे वि दुलहा विहिणा ॥' इति पाठः । 2 तह अजणेण' इति टीकापाठः। 3 ण खु' इति टीकादतः पाठः। 4 "चूडिआविभलं' इति टीकापाठः।