________________
चतुर्थ जवनिकान्तरम्
१०५
राजा - (विहस्य ।) वअस्स ! लीलावणसच्छंदचारिणा केलिसूण किं भणिअं ?
विदूषकः - ( सक्रोधम् । ) आ दासीए उत्त ! सूला अरणजोम्गो सि । (नेपथ्ये । )
सव्वं तुम्हारिसाहिंतो संभावीअदि, जदि मे ण होंति पक्खावलीओ । राजा - ( विलोक्य । ) कथं उड्डीणो विअ । ( विदूषकं प्रति । ) णिसा तणिवित्थरा तह दिणेसु वत्तणं
ससी लहइ खंडणं तह अखंडबिंबो रई । निदाहदिअसेसु विष्फुरइ जस्स एस कमो
कहं ण स विही तदो खुरसिहाहि खंडिज्जदि ॥ २ ॥ किं च, णिउणं सेवणिज्जो जइ सुहअसंगमो भोदि । जदो,
राजा
वयस्य! लीलावनखच्छन्दचारिणा केलिशुकेन किं भणितम् ? विदूषकः
आः दास्याःपुत्र ! शूला करणयोग्योऽसि ।
नेपथ्ये
सर्वं युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः ।
राजा
कथमुडीन एव ।
निशास्तलिनविस्तरास्तथा दिनेषु वृद्धत्वं
शशी लभते खण्डनं तथा चण्डबिम्बो रविः । निदाघदिवसेषु विस्फुरति यस्येष क्रमः
कथं न स विधिस्ततः क्षुरशिखाभिः खण्ड्यते ॥
किं च निपुणं सेवनीयो यदि शुभसंगमो भवति ।
शुभः संगमो यस्य । तादृशत्वं च स्त्रीयुक्तपुमांसं प्रत्येवेति भावः । शुभः संगमो
यस्मिन्निति वा ।
1 'तह अ चंडबिंबो रई' इति टीकादृतः पाठः ।