________________
४
बालभारतम्
सूत्रधारः - ( आकर्ण्य । ) कथमुपक्रान्तमेव कुशीलवैः ? यद्वाल्मीकिव्यासयोः प्रावेशिकी ध्रुवा गीयते । ( विचिन्त्य । ) ध्रुवा हि नाट्यस्य प्रथमे प्राणाः । यतः, -
Compute
प्रथयति पात्रविशेषान् सामाजिक जनमनांसि रञ्जयति । अनुसंदधाति च रसान्नाट्य विधाने ध्रुवा गीतिः ॥ १४ ॥ तद्भवतु, अहमप्यनन्तरकरणीयाय सज्जो भवामि । ( इति निष्क्रान्तः । )
प्रस्तावना |
(ततः प्रविशति वाल्मीकिर्व्यासश्च । )
व्यासः - ( सपादोपग्रहम् । ) भगवन् अद्भुत संभव ! एष व्यासः पाराशर्योऽभिवादयते ।
वाल्मीकिः ( पृष्ठे पाणि निधाय । ) वत्स सात्यवतेय ! खप्रबन्धपरिसमात्या वर्धस्व |
व्यासः - परमनुगृहीतोऽस्मि । ( अञ्जलिं बद्ध्वा । )
I
योगीन्द्रच्छन्दसां द्रष्टा रामायणमहाकविः । वाल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ १५ ॥ वाल्मीकिः अष्टादशपुराणसारसंग्रहकारिन् । कियान्वर्तते नवेतिहासो भारतम् !
व्यासः - पुनः पुनरविनयोद्धाटनेन मा लज्जयतु मामुपाध्यायः । के वयं नाम रामायण महाकवेः पुरतः ?
ये विद्यापरमेश्वराः स्तुतधियो ये ब्रह्मपारायणे येषां वेदवदाता स्मृतिमयी वाग्लोकयात्राविधौ । स्नाताः स्वर्गतरङ्गिणीमपि सदा पूतां पुनन्त्यत्र ये व्युत्पत्त्या परया रसोपनिषदां रामायणस्यास्य ते ॥ १६ ॥