________________
प्रथमोऽङ्कः
षदग्रेसराः । ( किंचित्सलज्जम् । ) भवदनुचराः पञ्च भ्रातरो वयम्, पश्चापि नाम समर्थास्तदभिनयने, किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति भरतपुत्राः । ते च तदभिनेतुमिच्छन्ति, न च ते शक्नुवन्ति । तन्निमित्र च महदस्माभिः सह वैरं वर्तते । (आकाशे ।) किं ब्रूथ-एकविषयाभिलाषो हि वैरकन्दं कन्दलयति । भवद्भिः कुलान्तकरं वैरं तेषाम् । यतो दुर्बुद्धयस्ते सुबुद्धयो भवन्तः । उक्तं हि तेनैव महासुमन्त्रिपुत्रेण,श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्टि ।
संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः॥९॥ (अञ्जलिं बवा । ) सुगृहीतमार्यवचनम् । बद्धो वाससो ग्रन्थिः । यदित्थमामनन्ति,
अनूचानो हि यते सा स्वयंभूः सरस्वती ।
तदा न मृषार्थ स्यात्सा दृष्टिर्विदुषां दृढा ॥ १०॥ अपि च,
आपन्नार्तिहरः पराक्रमधनः सौजन्यवारांनिधि
स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां मतः। वयं वा गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ
' देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥ ११ ॥ तत्रैवंविधो दैवज्ञानां प्रवादः,बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तमेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति राजशेखरः ॥ १२॥ (आकाशे । ) किं ब्रूथ-तत्प्रस्तूयतामिति ? यदादिशन्ति गुरवः ।
(नेपथ्ये गीयते ।) हरचूडामणिरिन्दुस्त्रिजगद्दीपश्च दिनकरो देवः। . मासान्तसंगताविह लोकस्य हिताय वर्तेते ॥१३॥