________________
११८
कर्पूरमञ्जरी भैरवानन्द:--पुत्ति कप्पूरमंजरि ! तं जेव कीरदु ।
(कर्पूरमजरी निष्क्रान्ता।) -राज्ञी-(रक्षागृहं प्रविश्य कर्पूरमञ्जरीं दृष्ट्वा ।) अए, साक्खिदाए विडं बि म्हि । (स्वगतम्।) झाणविमाणेण णिव्विग्धपरिसप्पिणा तं आणेदि महाजोई (प्रकाशम्।) सहीओ! जं जं णिवेदिदं तं तं लहुअंगेव्हिअ आसच्छध । (चामुण्डायतनप्रवेशनाटितकेन तामवलोक्य । ) अहो सारक्खिदा ।
भैरवानन्दा-देवि ! उवविस । महाराओ वि आअदो जेव वदि।
(ततः प्रविशति राजा विदूषकः कुरङ्गिका च ।) भैरवानन्दः-आसणं महाराअस्स ।
( सर्वे यथोचितमुपविशन्ति ।) राजा-(नायिकां प्रति । ) एसा सा कप्पूरमंजरी । सरीरिणी मअरद्धअपारिद्धिओ देहतरसंठिदा सिंगारसवरचावलट्ठी दिवससंचारिणी पुण्णिमाचंदचंदिआ । अवि अ गुणगुणमाणिक्कमंजूसा
भैरवानन्द:पुत्रि कर्पूरमजरि । तथैव क्रियताम् । राज्ञीअये, सादृश्येन विडम्बितास्मि । ध्यानविमानेन निर्विघ्नपरिसर्पिणा तामानयति महायोगी। सख्यः। यद्यन्निवेदितं तत्तद्गृहीत्वागच्छत । अहो सादृश्यम् । भैरवानन्दःदेवि ! उपविश । महाराजोऽप्यागत एव वर्तते। . भैरवानन्दः-. आसन महाराजस्य ।
एषा शरीरिणी मकरध्वजपापर्धिका देहान्तरेण संस्थिता शृङ्गाररसलक्ष्मीव । 1 'देहतरेण संठिदा' टीकापाठः।