________________
चतुर्थ जवनिकान्तरम्
११९ रअणमई अंजणसलाआ । जधा अ एसा आरण्णकुसुमणिप्फण्णा महुलच्छी । किं च,
भुवणजअपडाआ रूअरेहा इमीए
जह तह णअणाणं गोअरं जस्स जादि। वसइ मअरकेऊ तस्स चित्ते विचित्ते
वलइअधणुदंडो पुंखिदेहिं सरेहिं ॥ १९ ॥ विदूषकः-(जनान्तिकम् । ) सञ्चं कदं तए आहाण । तडं गदाए वि णावाए ण विस्ससीअदि । ता तुण्हीओ चिट्ठ।
राज्ञी-(कुरङ्गिका प्रति । ) तुमं महाराअस्स विवाहणेवच्छं कुरु । सारंगिआ वि घणसारमंजरीए करेदु ।
(इत्युमे उभयोर्विवाहनेपथ्यकरणं नाटयतः । ) भैरवानन्दः-उवज्झाओ हक्कारीअदु । दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका, अपि च प्रगुणगुणमाणिक्यमञ्जूषा । रत्न मय्यञ्जनशलाका तथा चैषा रत्नकुसुमनिष्पन्ना मधुलक्ष्मीः। किं च,
भुवनजयपताका रूपरेखाऽस्या
यथा तथा नयनयोर्गोचरं यस्य याति । वसति मकरकेतुस्तस्य चित्ते विचित्रे
वलयितधनुर्दण्डः पुङ्कितैः शरैः ॥ विदूषकः
सत्यं कृतं त्वयाभाणकम् । तटं गताया अपि नौकाया न विश्वसितव्यम् । तत्तूष्णीं तिष्ठ ।
राज्ञीत्वं महाराजस्य नेपथ्यं कुरु । सारङ्गिका घनसारमञ्जर्याः करोतु । भैरवानन्दःउपाध्याय आकार्यताम् । 1 अस्याग्रे 'भैरवानन्दः-वच्छे! पत्तं विवाहमंगळमुदुत्त । ता महाराजभस्सकिजदु तए जधोचिदप्पडिवणं' इति वाक्यमधिकं लभ्यते।