________________
१२०
- कर्पूरमञ्जरी राज्ञी-अजउत्त ! एसो उवज्झाओ अजकविजलओ चिट्ठदि । ता कीरदु अग्गिआरिअं।
विदूषकः-एस सज्जो म्हि । भो वअस्स ! उत्तरीए गंठिं दाइस्सं दाव । हत्थेण हत्थं गेण्ह कप्पूरमंजरीए ।
राज्ञी-(सचमत्कारकम् । ) कुदो कप्पूरमंजरी ?
भैरवानन्दः-(तं तस्या भावमुपलभ्य विदूषकं प्रति । ) तुमं सुट्टतरं भुल्लो सि । जदो कप्पूरमंजरीए घणसारमंजरि ति णामंतरं जाणासि । राजा-(करमादाय ।) जे कंटआ तिउसमुद्धफलेसु होंति
जे केअईकुसुमगब्भदलावलीसु । फंसेण णूणमिह मज्झ 'सरीरदिण्णा
ते सुंदरीअ बहला पुलअंकुरिल्ला ॥ २० ॥ राशी ---- आर्यपुत्र ! एष उपाध्याय आर्यकपिञ्जलस्तिष्ठति । तत्करोत्वम्याचार्यकम् । विदूषकःएष सजोऽस्मि । भो वयस्य ! उत्तरीये ग्रन्थि दास्यामि तावत् हस्तेन हस्तं गृहाण कर्पूरमजर्याः ।
राशीकुतः कर्पूरमञ्जरी? भैरवानन्दःत्वं सुष्टुतरं भ्रान्तोऽसि । यतः कर्पूरमजर्या घनसारमजरीति नामान्तरं जानासि । राजाये कण्टकास्त्रपुसमुग्धफलानां सन्ति
ये केतकीकुसुमगर्भदलावलीषु । स्पर्शन नूनमिह मम शरीरस्य
ते सुन्दर्या बहलाः पुलकाङ्कुराः ॥ 1 ‘सरीरअस्स' इति टीकापाठः। 2 "कुराओ' इति टीकादतः पाठः ।