________________
द्वितीयोऽङ्कः
२३
चण्डातकः — अभिन्नो भ्रातृषु, स्वच्छ चित्तो मित्रेषु, स्निग्धो बन्धुषु, निसर्गरक्तः कलत्रेषु, विनयभङ्गुरो गुरुषु, प्रसादनिष्ठो भृत्येषु महाराज - युधिष्ठिरः । तत्किमिति तत्रैष कौरवेन्द्रस्य विशेषपरिस्पन्दः ?
विदुरः - किमुच्यते—
युधिष्ठिरो धर्ममयो महाद्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः । माद्रीसुतौ पुष्पफले समृद्धे मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ ५ ॥ ( विचिन्त्य । ) कौरवपतिस्तस्य प्रत्युदाहरणम् ।
दुर्योधनो मन्युमयो महाद्रुमः स्कन्धः कर्णः शकुनिस्तस्य शाखाः । दुःशासनः पुष्पफले समृद्धे मूलं राजा धृतराष्ट्रो मनीषी ॥ ६ ॥ यदयमाहूय वारणावतात्प्रेमप्रणयाभ्यां नाम शकुनि कर्णकुरुपतिप्रेरितेन धृतराष्ट्रेण युधिष्ठिरोऽभिहितः - ' यदुत वत्स युधिष्ठिर ! दुर्योधनकारिते सदसि भ्रातृद्यूतं प्रवर्तयितव्यम्' इति ।
चण्डातकः -- ततस्तेन किं प्रतिपन्नम् ?
विदुरः - यत्पाशसंयतो वन्यः करी प्रतिपद्यते । तथा चाभिहितं
तेन,
राजसूयक्रतोर्यज्वा पाण्डुपुत्रो युधिष्ठिरः ।
आहूतो न निवर्तेय द्यूताय च रणाय च ॥ ७ ॥ पुरुषः- अत एवाहं शकुनिना प्रगुणीकृत्याक्षप्रसारं शारफलकं समर्प्य च संप्रेषितोऽस्मि सभामध्यम् । तदार्य ! कथयख किं कारणं दुर्योधनस्य दुर्जयत्वे ।
विदुरः - श्रुतो मया कुड्यान्तरितेन शकुनिना सह मन्त्रयमाणो दुर्योधनः
१. अयं श्लोकोऽग्रिमश्वोभौ महाभारतस्थौ.
क० म० १०