________________
प्रथमं जवनिकान्तरम् चेटी-(विहस्य ।) तदो कमागदं ते पंडिच्चं । विदूषकः-(सक्रोधम् ।) आः दासीए धूदे, भविस्सकुट्टिणि, णिल्लक्खणे, विअक्खणे! ईदिसोहं मुक्खो जो तए वि उवहसीआमि ? अण्णं च, हे परपुत्तविट्टालिणि, भमरटेंटे, टेंटा कराले, तुट्टिसंघडिदे ! परंपरा पंडिच्चस्स मह किं दूषणं आसि । पेक्ख अकालजलदवंससंभूदाणं परंपराए पंडिच्चं । अथवा हत्थे कंकणं किं दप्पणेण ?
विचक्षणा-(विभाव्य ।) एवं णेदं, तुरंगस्स सिग्घत्तणे किं सक्खिणो पुच्छिज्जंति ? ता वण्णअ वसंतं ।
. कालाक्षराणि वेत्तीति कालाक्षरिकः पण्डितः ।
चेटीततः क्रमागतं ते पाण्डित्यम् । वंशक्रमागतमित्यर्थः । विदूषकः
आः दास्याःपुत्रि, भविष्यत्कुट्टिनि, निर्लक्षणे, अविचक्षणे ! ईदृशोऽहं मूर्यो यस्त्वयाप्युपहस्ये? प्राकृत आत्मनेपदपरस्मैपदव्यत्ययः । 'धूदे' इति दंष्ट्रादिः ।
अन्यच्च हे परपुत्रविद्यालिनि भ्रमरटेण्टे टेण्टाकराले दुष्टसंघटिते। अथवा हस्ते कङ्कणं किं दर्पणेन ? __ इदानीमेव मया कवित्वं कर्तव्यमित्यर्थः । विट्टालिनी भ्रंशिका । परपुरुषलम्पठेत्यर्थः । भ्रमरटेंटा कुचेष्टावती । टेंटाकराला व्यर्थप्रलापिनी। एते देशीशब्दाः। कोषाः शपथास्तेषां शतेन वर्तनशीला, मिथ्याशपथकारिणीत्यर्थः । विचक्षणाएवमेतत् । तुरंगस्य शीघ्रत्वे किं साक्षिगः पृच्छयन्ते ? तद्वर्णय वसन्तम् ।