________________
कर्पूरमञ्जरी विदूषकः-एदं तं मरगअपुंजं । इह उवविसिअ पिअवअस्सो पडिवालेदु तं । संझा वि संणिहिदा वट्टदि ।
(उभौ तथा कुरुतः।) राजा-अइसिसिरं पि हिमाणिं संतावदाइणि मज्झण्णवेलं अणुहवामि ।
विदूषकः-ता लच्छीसहअरो खणं चिट्ठदु देवो, जाव अहं सिसिरोवआरसामग्गि संपादेमि । ( इति नाट्येन निष्क्रम्य पुरोऽवलोक्य च।) किं पुण एसा विअक्खणा इदो णिअडिआ आगच्छदि ।
राजा—संणिहिदो संकेदकालो कहिदो 'मंतीहिं पि । (स्मृत्वा । मदनाकूतममिनीय।)
किसलअकरचरणा वि हु कुवलअणअणा मिअंकवअणा वि।
अहह णवचंपंअंगी तह वि हु तावेइ अच्चरिअं ॥ ४२॥ विदूषकःएतत्तन्मरकतपुञ्जम् । इहोपविश्य प्रियवस्यः प्रतिपालयतु ताम् । संध्यापि संनिहिता वर्तते। वयस्येति संबुद्धिश्च । 'विदूषकेन वक्तव्यो वयस्येति च भूपतिः । इत्युक्तेः । राजाअतिशिशिरामपि हिमानी संतापदायिनी (मध्याह्नवेलां ) अनुभवामि । 'हिमानी हिमसंहतिः' इति त्रिकाण्डी। विदूषकः
तलक्ष्मीसहचरः क्षणं तिष्ठतु देवः, यावदहं शिशिरोपचारसामग्री संपादयामि । किं पुनरेषा विचक्षणा इतो निकटा आगच्छति ।
तल्लक्ष्मीः तत्कान्तिः, तन्मात्रसहाय इत्यर्थः । राजासंनिहितः संकेतकालः कथितो मत्रिभ्यामपि।
किसलयकरचरणापि खलु कुवलयनयना मृगाकवदनापि।
अहह नवचम्पकाङ्गी तथापि तापयत्याश्चर्यम् ॥ 1'सहीहिं' इति पाठः।