________________
९६
- कर्पूरमञ्जरी देहं लंभिदो मणोहओ ? किं वा हिअअस्स दुजणो णअणाण सजणो मं संभावेदि ? (प्रकाशम् ।) सहि कुरंगिए । इदं इंदजालं विष पेक्खामि । . विदषकः-(राजानं हस्ते गृहीत्वा ।) भोदि ! सच्चं इंदजालं संपण्णं ।
(नायिका लजते।) कुरङ्गिका-सहि कप्पूरमंजरि ! अन्भुट्ठाणेण संभावेहि भट्टार।
(नायिका उत्थातुमिच्छति ।) राजा—(हस्ते गृहीत्वा ।) उट्ठिऊण थणभारभंगुरं मा मिअंकमुहि ! भंज मज्झअं।
तुज्झ ईदिसणिवेसदसणे लोअणाण मअणो पसीददु ॥२१॥ अवि अ,जिस्सा पुरो हरदि णो हरिआललच्छी
रोसाणिअंण कणअंण अ चंपआइं। नीलकण्ठेन निजदेहं लम्भितो मनोभवः? किं वा हृदयस्य दुर्जनो नयनानां सज्जनो मां संभावयति ? सखि कुरङ्गिके । इदमिन्द्रजालमिव पश्यामि ।
तुष्टेन रत्यादिस्तुत्या तुष्टेनेत्यर्थः। 'किं वारुष्टेन' इति पाठेऽरुष्टनेत्यकारप्रश्लेषः । तथापि रत्यादिस्तुत्या रोषरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन क्रुद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दाहेनाधिकतरपीडादानाय पुनः खदेह प्रापितो मनोभव इत्यर्थः । विदूषकःभवति ! सत्यमिन्द्रजालं संपन्नम् । कुरङ्गिकासखि कर्पूरमञ्जरि ! अभ्युत्थानेन संभावय भट्टारकम् । राजा
उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि ! भञ्जय मध्यम् ।
तवेदशनिवेशदर्शनाल्लोचनयोर्मदनः प्रसीदतु ॥ अपि च,यस्याः पुरो न हरिता दलिता हरिद्रा
उज्वलीकृतं न कनकं न च चम्पकानि । 1 ‘हरिदा दलिम हलिहा' इति टीकादृतः पाठः।