________________
तृतीयं जवनिकान्तरम् विदूषकः-सुदं पिअवअस्सेण । भरिआ कण्णा पीऊसगंडूसेण । ता किं अज वि उवेक्खीअदि घणघम्मेण किलम्मंती मुणालिआ, गाढकढिअदूसहेण सलिलेण सिंचिजती केलिकुंकुमपुत्तलिआ छम्मासिअमुत्तिआणं तडित्ति फुडंती एक्कावली, गंठिवण्णकेआरिआ लूडिजंती गंधहरिणएहिं । ता सच्चं सुविण ते संपण्णं । एहि, पविसम्ह । उन्भिजदु मअरद्धअपडाअं । पअट्टदु कण्णकुहरम्मि पंचमहुंकाराणां रिंछोली । थकंतु बाहप्पवाहा । मंथरिजंतु णीसासप्पसरा । लहदु लावण्णं पुणण्णवभावं । ता एहि । खडक्किआदुआरेण पविसम्ह । ( इति खिडक्किकोद्घाटनं नाटयन्ति, ततः प्रविशति नायिका कुरङ्गिका च ।)
नायिका-(ससाध्वसं खगतम् । ) अम्मो, किं एसो सहसा गअणंगणादो अवइण्णो पुण्णिमाहरिणको ? किं वा तुढेण णीलकंठेण णिअ
विदूषकः
श्रुतं प्रियवयस्येन । भृतौ कौँ पीयूषगण्डूषैः। तत्किमद्याप्युपेक्ष्यते घनघर्मेण क्लाम्यन्ती मृणालिका, गाढक्कथितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कुमस्थली, षण्मासिकमौक्तिकानां झटिति स्फुटन्त्येकावली, ग्रन्थिपर्णकेदारिका लुण्ठ्यमाना गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्वजपताका। प्रवर्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना। स्तोकीक्रियन्तां बाष्पप्रवाहाः। मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्नवभावम् । तदेहि, खिडकिकाद्वारेण प्रविशावः।
नायिकाअम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः ? किं वा तुष्टेन
1 °स्थली' इति टीकापाठः। 2 'गंधहरिणेण' इति टीकादृतः पाठः । 3 'उद्विजदु' इति टीकादृतः पाठः। 4 'कंठकुहरम्मि' इति टीकानुसारी पाठः।