________________
द्वितीयोऽक:
(उभौ क्रीडतः।) शकुनि:-जितं जितं कौरवराजेन । तदपरः पणः क्रियताम् । युधिष्ठिरःसौहार्दात्प्रणयादथ प्रथिमतः स्नेहातिरेकाच्च वा
यो देवेन रथाङ्गिनापि समरं हित्वा करं लम्भितः। पाश्चात्यक्षितिपालनिर्मलयशःप्रस्तारहारान्हर
सोऽयं मे नकुलः कुलकतिलको युद्धप्रवीणः पणः॥३१॥ भीमः-भवतस्तु कः पणः ? दुर्योधनः
नकुलस्यापि ते भ्रातुर्धाता प्रतिपणो मम । बिभ्रत्कीर्तिमहानावि विकर्णः कर्णधारताम् ॥ ३२॥
(उभौ क्रीडतः।) शकुनिः-जितं जितं महाराजदुर्योधनेन । तदपरः पणः क्रियताम् । युधिष्ठिरःहेलालोडितपाण्ड्यकेरलबलो यः सिंहलाल्लङ्घयन्
प्राक्संक्षुभ्य विभीषणेन तरसा दूरात्कर लम्भितः। नित्यं रावणनिर्जितामरहृतैर्यः संभृतो भूषणैः
सौम्यश्रीः सहदेव एष स पणः क्षत्रैकचूडामणिः॥ ३३ ॥ भीमा-भवतस्तु कः पणः ? दुर्योधनः-अनिर्जितो भ्राता विकर्ण एष मम पणः ।
(उभौ क्रीडतः।) शकुनि:-जितं जितं महाराजाधिराजेन । तदपरः पणः क्रियताम् । युधिष्ठिरः-किं नामा[प]हारितम् । कः पुनरपरः पणः क्रियताम् ? शकुनिः-धर्मदारा द्रौपदी । युधिष्ठिरः