________________
द्वितीयं जवनिकान्तरम्
विदूषकः—
इह जइ वि कामिणीणं सुंदरं धरइ अवअवाण सिरी । अहिदेव व्व र्णिवसइ तह वि हु तारुण्णए लेच्छी ॥ ४८ ॥ राजा - मुणिदो' दे अहिप्पाओ । किं पुण किंपि भणामो । बालाओ होंति कोऊहलेण एमेव चवलचित्ताओ ।
रोल्लसिअथणीओ पुण धरंति मअरद्धअरहस्सं ॥ ४९ ॥ विदूषकः - तरुणो विरूअरेहारहस्सेण फुल्लति । ण उणो रहरहस्सं जाणंति ।
(नेपथ्ये । )
वैतालिकः - सुहसंझा भोदु देवस्स ।
विदूषकः
इह यद्यपि कामिनीनां सौन्दर्य - धारयत्यवयवानां श्रीः । अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥ अत्रापि व्यतिरेकोपमे ।
राजा
श्रुतस्तेऽभिप्रायः । किं पुनः किमपि भणामः ।
बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः । दरलसितस्तनीषु पुनर्निवसति मकरध्वजरहस्यम् ॥
विदूषकः
तरवोऽपि रूपरेखा रहस्येन विकसन्ति । न पुना रतिरहस्यं जानन्ति । यतस्तरुणीकुचसंस्पर्शेन विनापि विकसन्तीति भावः ।
७९
वैतालिकः
सुखसंध्या भवतु देवस्य, -
1 'विलसदि' इति पाठः । 2 'तीए' इति पाठः । 3 'सुणिदो' इति टीकाभिमतः पाठः । 4 'दरलसि अथणीसु पुणो णिवसह मअर" इति टीकाभिमतः पाठः ।