________________
७८
राजा
असोअतरुताडणं रणिदणेउरेणांहिणा
कदं च मअलंछणच्छविमुहीअ हेलुल्लसं । सिहासु सअलासु वित्थवअमंडणाडंबरं
ठिदं च गअगंगणे जणणिरिक्खणिजं खणं ॥ ४७ ॥ विदूषकः - भो वअस्स ! जं सअं ण कदं दोहलदाणं देवीए
जाणासि एत्थ किं कारणं ?
राजा - तुवं जाणासि ?
विदूषकः - भणामि जइ देवो ण कुप्पदि ।
राजा - को एत्थ रोसावसरो ? भण उम्मुद्दिदा जीहा ।
राजा
-
कर्पूरमञ्जरी
अशोकतरुताडनं रणितनपुरे गाङ्किणा
कृतं च मृगलान्छनच्छविमुख्या हेलोल्लासम् । शिखासु सकलास्वपि स्तबकमण्डनाडम्बरं
स्थितं च गगनाङ्गणं जननिरीक्षणीयं क्षणम् ॥
मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखे यस्याः । मृगलाञ्छनस्य च्छविर्यस्मिंस्ततादृशं मुखं यस्या इति॒ वा । तादृश्या कर्पूरमञ्जर्या । चद्वयेनोभयमपि समकालमे - वोदभवदिति द्योत्यते । अत्रापि च्छेकावृत्तिलाटानुप्रासोपमादयोऽलंकारा ऊह्याः ।
1
विदूषकः
-
भो वयस्य ! यत्स्वयं न कृतं दोहदकदानं देव्या जानास्यत्र किं कारणम् ?
राजा
त्वं जानासि ?
विदूषकः
भणामि यदि देवो न कुप्यति ।
-
राजा
कोऽत्र रोषावसरः ? भणोन्मुद्रितया जिह्वया ।
1 'उम्मुहिआए जीहाए' इति टीकादृतः पाठः ।