________________
११०
कर्पूरमञ्जरी
पंच केली अंतणामधे आओ मज्जणकारिणीओ फलअखग्गकम्पविदुरिल्लेण पाइकसहस्सेण समं उत्तर दिसा आढत्ताओ ।
ताणं पि उण उवरि मदिरावदी, केलिवदी, कल्लोलवदी, तरंगवदी, अगवदी त्ति पंच वदीणामधेआओ परिचारिआकुमारीओ कणअवेतदंडहत्थाओ सुहासिअपढिआओ बंदीगामधेआओ सेणाए अज्झक्खीकदाओ ।
राजा - अहो देवीए सामग्गी अंतेउरोचिदा |
विदूषकः - भो वअस्स ! एसा देवीए सारंगिअ णाम सही किंपि विविदुं पेसिदा ।
( ततः प्रविशति सारङ्गिका । )
सारङ्गिका - जअदु जअदु भट्टा । देव ! देवी विष्णवेदिअज्ज चतुत्थदिअहे भविअवडसावित्तीमहूस वोव अरणाई केलि विमाणं आरुहि देवेण पेक्खिदव्वाई ति ।
केली तिनामधेया मज्जनकारिण्यः फलकखङ्गकम्पभीषणेन पदातिसहस्रेण सममुत्तरदिश्याज्ञप्ताः ।
तासामपि पुनरुपरि मदिरावती, केलिवती, कल्लोलवती, तरङ्गवती, अनङ्गवतीति पञ्च वतीतिनामधेयाः परिचारिकाकुमार्यः कनकवेत्रदण्डहस्ताः सुभाषितपाठिका बन्दी नामधेयाः सेनाया अध्यक्षीकृताः ।
राजा
अहो देव्याः सामम्यन्तः पुरोचिता । विदूषकः
भो वयस्य ! एषा देव्या सारङ्गिका नाम सखी किमपि निवेदितुं प्रेषिता । सारङ्गिका
___________
-
जयतु जयतु भर्ता । देव | देवी विज्ञापयति – चतुर्थदिवसे भाविवटसावित्रीमहोत्सवोपकरणानि केलिविमानप्रासादमारुह्य प्रेक्षितव्यानीति ।
1 'णिवेदितुं' इति टीकाभिमतः पाठः । 2 ° विमाणप्पासादमारुहिम' इति टीका
पाठः ।