________________
कर्पूरमञ्जरी
विदूषकः - भो व अस्स ! किं तुवं भज्जाजिदो पेइव किंपि किं पि
कुरुकुराअंतो चिट्ठसि ?
राजा - अस्स ! पिअं सुविणअं दिठ्ठे । तं अणुसंधामि । विदूषकः - ताकीदिसं तं कधेदु पिवअस्सो । राजा
जाणे पंकरुहाणणा सुविणए मं केलिसजागदं कंदोट्टेण तडत्ति ताडिदुमणा हत्थंतरे संठिदा । ता कोण मए विझत्ति गहिदा ढिल्लं वरिल्लंचले तं मोचूण गदं च ती सहसा णट्ठा खु णिद्दा वि मे ॥ ३ ॥ विदूषकः- - (स्वगतम् । ) भोदु एवं दाव । ( प्रकाशम् । ) अस्स ! अज्ज मए वि सुविणअं दिवं ।
----
भो
राजा - ( सप्रत्याशम् । ) ता कहिज्जदु की दिसं तं सुविणअं ।
८२
विदूषकः
भो वयस्य ! किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि ? राजा
वयस्य ! [ प्रियं ] स्वप्नं दृष्टम् । तमनुसंदधामि । विदूषकः -- तत् [ कीदृशं तत् ] कथयतु प्रियवयस्यः ।
राजा
जाने परुहानना स्वप्ने मां केलिशय्यागत
मिन्दीवरेण तटिति ताडितुमना हस्तान्तरे संस्थिता । तत्कौतूहलेन मयापि झटिति धृता शिथिलं वस्त्राञ्चले तन्मोचयित्वा गतं च तया सहसा नष्टा च निद्रापि मे ॥ 'कंदोट्टं - इन्दीवर' इति, 'ढिल्लं - शिथिलं' इति च देशी । विदूषकः -
भवतु एवं तावत् । भो वयस्य । अद्य मयापि स्वप्नो दृष्टः । राजा - तत्कथ्यतां कीदृशः स स्वमः ।
1 'विअ' इति टीकानुगुणः पाठः ।