________________
६४
कर्पूरमञ्जरी कप्पूरमंजरी हिंदोलए आरोइदया । ता मरगअपुंजट्ठिदेण जेव देवेण कप्पूरमंजरी हिंदोलअंती दट्ठवा । एदं तं कज्जसेसं ।
राजा-(विचिन्त्य ।) ता अदिणिउणा वि छलिदा देवी । विदूषकः–पाइदा जुण्णमजारिआ दुद्धं त्ति तकं ।
राजा-वअस्स ! को अण्णो तुम्हाहिंतो मे कजसज्जो ! को अण्णो चंदाहिंतो समुद्दवड्डणणिट्ठो ?
( इति परिक्रम्य कदलीगृहप्रवेशं नाटयतः ।) विदूषकः—इअं उत्तुंगा फलिहमणिवेदिआ । ता इह उवविसदु पिअवअस्सो।
(राजा तथा करोति।) विदूषकः-(हस्तमुद्यम्य ) भो दीसदु पुण्णिमाचंदो।
राजा-(विलोक्य । ) अए ! दोलारूढाए मह वल्लहाए वअणं पुण्णिमाचंदो त्ति णिदिसदि । ( समन्तादवलोक्य । ) यितव्या । तन्मरकतपुञ्जस्थितेनेव देवेन कर्पूरमञ्जरी हिन्दोलयंती द्रष्टव्या। एततत्कार्यशेषम् ।
राजा-तदतिनिपुणापि छलिता देवी । विदूषकः-पायिता जीर्णमार्जारिका दुग्धमिति तक्रम् । मरकतपुञ्जः प्रासादविशेषः । राजा-कोऽन्यो युष्मत्तो मम कार्यसजः ? कोऽन्यश्चन्द्रतः समुद्रवर्धननिष्ठः ? विदूषकःइयमुत्तुङ्गा स्फटिकमणिवेदिका । तदिहोपविशतु प्रियवयस्यः । विदूषकःभोः। दृश्यतां पूर्णिमाचन्द्रः।
अए! दोलारूढाया मम वल्लभाया वदनं पूर्णिमाचन्द्र इति निर्दिशति ।