________________
१२२
कर्पूरमञ्जरी सत्थो णंददु सजणाण सअलो वग्गो खलाणं पुणो
णिञ्चं खिजदु भोदु बंभणजणो सञ्चासिहो सव्वदा। . मेहो मुंचदु साचेदं पि सलिलं सस्सोचिअं भूअले लोओ लोहपरम्मुहो णुदिअहं धम्मे मदि भोदु अ॥ २२॥
(इति निष्क्रान्ताः सर्वे ।)
इति चतुर्थे जवनिकान्तरम् । सार्थो नन्दतु सजनानां सकलो वर्गः खलानां पुन
नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा । मेघो मुश्तु संचितमपि सलिलं सस्योचितं भूतले
लोको लोभपराशुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥ इति श्रीमद्विद्वन्दवन्दितारविन्दसुन्दर पदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्रखरकठोरकिरणकरप्रभप्रतिभप्रभाकरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी-प्रकाशे चतुर्थ जवनिकान्तरं समाप्तम् ।
समाप्तोऽयं ग्रन्थः ।
1 'तणुदिअहं विप्फुरंतो मणीसिजणलअलगुणविणामअरो। रित्तत्तणदावग्गी विरमउ कमलावडकखवरिसेण ॥ इति चात्र पाठो लभ्यते । एवमेव
'जं मुद्धं तिमिसं णवं च पणसं जे पारिभद्दमा जे दंडा कमलाण किं च कुसुमं जं केअईसंभवं। संके तुज्झ कलेवरे गुणगणं लद्धं बला तारिसा
रोमंचा फुडपुट्टकंटअमिसा मेलति णिचुल्लसा ॥ भैरवानन्दःअण्णं किं दे पिअं करीअदु ? तधा वि इदं भोदु,
अणुदिअहं विप्फुरंतो मणीसिजणसअलगुणविणासअरो। रित्तत्तणावग्गी विरमउ विमलाकडक्ख व रिसेण राजाइदो वि परं किं पिअं जदो,
देवी रोसकसाअमाणसवई णो होइ सावत्त ए लद्धापुण्णससंकमंडलमुही सिंगारसंजीविणी । संजामा अवि चक्कवटिपअवी किं अण्णमब्भत्थणं सवं तुज्झ अणुग्गहेण भरिअं जं माणुसे लठभइ ॥' इत्यधिकः पाठः।