________________
चतुर्थ जवनिकान्तरम् विदूषकः-एवं णेदं । ण हु मअलंछणमंतरेण अण्णो मिश्रकमणिपुत्तलिअं पज्झरावेदि । ण हु सरअसमीरमंतरेण सेहालिआकुसुमुकरं विकासेदि।
(ततः प्रविशति भैरवानन्दः ।) भैरवानन्दः-इअंसा वडतरुमूले णिभिण्णस्स सुरंगादुआरस्स पिधाणे चामुंडा । (हस्तेन प्रणम्य पठति ।)
कप्पंतकेलिभवणे कालस्स पुरोऽसुराण रुहिरसुरं।
जअ पिअंती चंडी परमेट्ठीकवालचसएण ॥ १८ ॥ (प्रविश्योपविश्य । ) अज वि ण णिग्गच्छदि सुरंगादुवारेण कप्पूरमंजरी।
(ततः प्रविशति सुरङ्गोद्घाटितकेन कर्पूरमञ्जरी ।) कर्पूरमञ्जरी-भअवं ! पणमिज्जसि । भैरवानन्दः-उइदं वरं लहेसु । इह जेव उपविस ।
(कर्पूरमञ्जरी तथा करोति ।) विदूषकः
एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तली प्रखेदयति । म खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति ।
भैरवानन्दः. इयं सा वटतरुमूले निर्भिन्नस्य सुरङ्गाद्वारस्य पिधाने चामुण्डा ।
कल्पान्तकेलिभवने कालस्य पुराणरुधिरसुराम् ।
जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥ अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी । कर्पूरमञ्जरीभगवन् ! प्रणम्यसे । भैरवानन्दःउचितं वरं लभख । इहैवोपविश । 1 पुराणरुहिरसुरं' इति टीकादृतः पाठः।