________________
कर्पूरमञ्जरी भैरवानन्दा-(खमतम् ।) अज्ज वि ण एदि देवी ।
(प्रविस्य ।) राज्ञी-(परिक्रम्यावलोक्य च ।) अए, इअंभअवदी चामुंडा। ( प्रणवलोक्य च । ) अध इअंकप्पूरमंजरी। ता किं णेदं । (भैरवानन्दं प्रति ।) इदं विण्णवीअदि, णिअभवणे विवाहसामग्गि कदुअ आअद म्हि । तदो गेण्हिअ आगमिस्सं । भैरवानन्दः-वच्छे ! एवं कीरदु।
(राज्ञी व्यावृत्य परिकामति ।) भैरवानन्दः-(विहस्य । स्वगतम् ।) इअं कप्पूरमंजरीघरं अण्णेसि, गदा (प्रकाशम् ।) पुत्ति कप्पूरमंजरि ! सुरंगाद्वारेण जेव तुरिदपदं गदुअ णिअभवणे चिट्ठ । देवीआगमणे पुणो आगंतव्वं ।
(कर्पूरमजरी तथा करोति ।) देवी-इदं रक्खाधर (प्रविश्यावलोक्य च) अए, इअंकप्पूरमंजरी । सा का वि सारक्खिआ मए दिट्ठा। (प्रकाशम् । ) वच्छे कप्पूरमंजरि! कीदिसं भैरवानन्द:अद्यापि नागच्छति देवी। राज्ञी
अये, इयं भगवती चामुण्डा । अथ इयं कर्पूरमञ्जरी । तत्किमिदम् ? इदं विज्ञाप्यते-निजभवने विवाहसामग्री कृत्वा आगतास्मि। ततस्तां गृहीत्वाऽऽगमिष्यामि।
भैरवानन्दःवत्से ! एवं क्रियताम् । भैरवानन्द:
इयं कर्पूरमञ्जरीस्थानमन्वेष्टुं गता। पुत्रि कर्पूरमञ्जरि ! सुरङ्गाद्वारेणैव त्वरितपर्द गत्वा स्वस्थाने तिष्ठ । देव्यागमने पुनरागन्तव्यम् ।
देवी
इदं रक्षागृहम् । अये, इयं कर्पूरमञ्जरी । सा कापि सदृशा मया दृष्टा । वत्से कर्पूरमञ्जरि । कीदृशं ते शरीरम् ? 1"मंजरीठाणं' इति टीकादतः पाठः। 'सहाणे' इति टीकानु गुणः पाठः।