________________
द्वितीयं जवनिकान्तरम्
चित्ते वहुट्टदि ण खुट्टदि सा गुणेसुं
सेजाइ लुदि विसप्पदि दिमुहेसुं । वोलम्मि वदि पअदि कव्वबंधे
झाणे ण तुट्टदि चिरं तरुणी तरट्टी ॥४॥ अवि अ,
जे तीअ तिक्खचलचक्खुतिहाअदिट्ठा
ते कामचंदमहुपंचममारणिजा। जेसुं पुणो णिवडिआ सअला वि दिट्ठी
वटंति ते तिलजलंजलिदाणजोग्गा ॥५॥ (सस्मरणमिव । ) अवि अ,
अग्गम्मि भिंगसरणी णअणाण तीए मज्झे पुणो कढिददुद्धतरंगमाला ।
चित्ते प्रस्फुटति न क्षीयते सा गुणेषु
शय्यायां लुठति विसर्पति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे
ध्याने न त्रुट्यति चिरं तरुणी चलाक्षी ॥ अपि च,
ये तया तीक्ष्णचलचक्षुस्त्रिभागदृष्टा
स्ते कामचन्द्रमधुपञ्चममारणीयाः । येषु पुनर्निपतिता सकलापि दृष्टि
वर्तन्ते ते तिलजलाञ्जलिदानयोग्याः ॥ मधुर्वसन्तः । स्मृतिलक्षणमुक्तम् । अपि च,अग्रे भृङ्गसरणिनयनयोस्तस्या
मध्ये पुनः कथितदुग्धतरङ्गमाला ।