________________
तृतीयं जवनिकान्तरम् णिहुवणपरिरंमे णिभरुत्तुंगपीण
त्थणकलसणिवेसा पीडिदो हं विबुद्धो ॥७॥ राजा-(किंचिद्विहस्य, विचिन्त्य च ।)
सुविणअमेणमसच्चं तं दिटुं मेणुसंधमाणस्स। पडिसुविणएण तस्स वि णिवारणं तुह अभिप्पाओ॥ ८॥ विदूषकः-भट्टो ठक्कुरो, छुहाकिलंतो बंभणो, अविणीदहिअआ बालरंडा, विरहिदो अ माणुसो मणोरहमोदएहिं अत्ताणं विडंबेदि । अवि अ वअस्स ! पुच्छामि कस्स उण एसो पहावो ?
राजा-पेम्मस्स।
निधुवनपरिरम्भे निर्भरोत्तुङ्गपीन
__ स्तनकलशनिवेशात्पीडितोऽहं विबुद्धः ॥ राजा
स्वममिममसत्यं तदृष्टं ममानुसंदधतः ।।
प्रतिस्त्रमेन तस्यापि निवारणं तवाभिप्रायः ॥ न तु वस्तुतः स्वप्नो दृष्ट इति भावः । विदूषकः
भ्रष्टो राजा, क्षुधालान्तो ब्राह्मणः, अविनीतहृदया बालरण्डा, विरहितश्च मानुषो मनोरथमोदकैरात्मानं विडम्बयति । अपि च, वयस्य ! पृच्छामि कस्य पुनरेष प्रभावः ?
भ्रष्टः । राज्यादिति शेषः । ठकुरो राजा । अविनीतहृदया पुरुषसंसर्गाभिलाषिचित्ता । विरहितो विरहयुक्तः।
राजाप्रेम्णः ।