________________
कर्पूरमञ्जरी
नायिका-तस्स घरणी ससिप्पहा णाम । देवी-(खगतम् ।) सा वि मे माउच्छिआ। .
नायिका-(विहस्य ।) तेहिं अहं खलखंडेहिं कीणिदा दुहिद त्ति वुच्चामि ।
देवी-(खगतम् ।) ण हु ससिप्पहागब्भुप्पत्तिं अंतरेण ईदिसी रूवसोहा । ण हु विदूरभूमिं अंतरेण वेरुलिअमणिसलाआ णिप्पजदि । (प्रकाशम् ।) णं तुवं कप्पूरमंजरी।
(नायिका सलजमधोमुखी तिष्ठति ।) देवी-एहि बहिणिए ! आलिंगसु मं । (इति परिष्वजेते ।) कर्पूरमञ्जरी-अम्महे, कप्पूरमंजरीए एसो पढमो पणामो । नायिकातस्य गृहिणी शशिप्रभा नाम । देवीसापि मे मातृष्वसा। नायिकाताभ्यामहं कलिखण्डैः क्रीणिता दुहितेति । देवीन खलु शशिप्रभागर्भोत्पत्तिमन्तरेणेदृशी रूपरेखा। न खलु वैदूर्यभूमिमन्तरेण वैदूर्यमणिशलाका निष्पद्यते । ननु त्वं कर्पूरमजरी ।
देवीएहि भगिनिके! आलिङ्गय माम् । कर्पूरमञ्जरीआर्य! कर्पूरमजर्या एष प्रथमः प्रणामः । प्रथम इत्येतावन्तं कालमदृष्टत्वात्प्रणामस्य प्राथम्यमुक्तम् ।