________________
प्रथमं जवनिकान्तरम् विदूषकः-(तां प्रति ।) एहि मुद्धमुहि ! उवविसिअ णिवेदेहि का तुमं ति ।
राजा-आसणं इमीए । विदूषकः-एदं मे उत्तरीअं आसणं ।
(विदूषकनायिके वस्त्रदानोपवेशने नाटयतः ।) विदूषकः-भोदि! संपदं कहिज्जदु ।
नायिका-अस्थि एत्थ 'दक्खिणावधे कुंतलेसुं सअलजणवल्लहो वल्लहराओ णाम राआ।
देवी-(स्वगतम् ।) जो मह माउसिआए पई होदि । विदूषकः
एहि मुग्धमुखि ! उपविश्य निवेदय का त्वमिति । तां नायिकाम् । मुग्धं सुन्दरम् ।
राजाआसनमस्यै। विदूषकः-- एतन्म उत्तरीयमासनम् । विदूषकःभवति ! सांप्रतं कथ्यताम् । नायिका
अस्त्यत्र विदर्भ नाम नगरं कुन्तलेषु । तत्र सकलजनवल्लभो वल्लभराजो नाम राजा।
देवीयो मम मातृष्वसुः पतिर्भवति । I 'वच्छोमं णाम णअरं कुंतलेसु । तहिं सअल" इति टीकादृतः पाठः। ....