________________
८.
कर्पूरमञ्जरी
(ततः प्रविशति पारिपार्श्वकः । )
पारिपार्श्वकः - आणवेदु भावो ।
स्थापक: —— ( विचिन्त्य । ) किं उण णट्टपउत्ता विअ दीसध !
पारिपार्श्वकः - अध इं । सट्टअं णच्चिदवं ।
।
स्थापकः — को उण तस्स कई ?
-
पारिपार्श्वकः
उक्तं च भरते– 'प्रावेशिकी आक्षेपिणी क्रामिकी उत्थापिनी प्रासादिकी इति पश्च ध्रुवाः ।' इति ।
तत्किमपि कुटुम्बमाकार्य पृच्छामि ।
नेपथ्येति । संज्ञापनमाह्वान संकेतकरणम् ।
तत इति । पारिपार्श्वकलक्षणं च 'तस्यानुचरः पारिपार्श्वकः' इति साहित्यदर्पणे ।
आणवेदु इति ।
आज्ञापयतु भावः ।
'भाव इत्युच्यते विद्वान्' इति भावलक्षणम् ।
स्थापकः
किं पुनर्नृत्यप्रवृत्ता इव दृश्यध्वे ।
पारिपार्श्वकः
अथ किम् । सट्टकं नर्तितव्यम् ।
सट्टकमिति । तल्लक्षणं च भावप्रकारों - 'सैव प्रवेशकेनापि विष्कम्मेण विना कृता । अङ्कस्थानीय विन्यस्त चतुर्जवनिकान्तरा ॥ प्रकृष्टप्राकृतमयी सट्टकं नामतो भवेत् ।'
स्थापक:
कः पुनस्तस्य कविः ? पारिपार्श्वकः