________________
८४
कर्पूरमञ्जरी राजा-तदो तदो? विदूषकः-तदो सो तहिं थूलजलबिंदूहिं वरिसितुं पअट्टो । अहं च रअणाअरसुत्तिहिं मुत्तासुत्तिणामधेआहिं संपुडं समुपडिअ जलबिंदूहि समं पीदो म्हि। ताणं च दसमासप्पमाणं मोत्ताहलं भविअ गब्भे संठिदो।
राजा-तदो तदो? विदूषकःतदो चउस्सटिसु सुत्तिसु द्विदो घणंबुबिंदू जिदवंसरोअणो। सुवत्तुलं णिच्चलमच्छमुज्जलं कमेण पत्तो णवमोत्तिअत्तणं ॥४॥ राजा-तदो तदो? विदूषका-तदो सो हं अत्ताणं ताणं सुत्तीणं गब्भगदं मुत्ताहलत्तणेण मण्णेमि ।
राजाततस्ततः? विदूषकः
ततोऽसौ तत्र स्थूलजलबिन्दुभिर्वर्षितुं प्रवृत्तः । अहं च रत्नाकरशुक्तिभिर्मुक्ता(शुक्ति )नामधेयाभिः संपुटं समुद्घाट्य जलबिन्दुभिः समं पीतोऽस्मि । तासां च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भे स्थितः।
राजाततस्ततः? विदूषकः
ततश्चतुःषष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुर्जितवंशरोचनः । सुवर्तुलं निस्तलमच्छमुज्वलं क्रमेण प्राप्तो नवमौक्तिकत्वम् ॥
ततस्ततः? विदूषकःततः सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये । 1 संपुडं समुग्धाडिअ' इति टीकादृतः पाठः। 2 "णित्तल" इति टीकादृतः पाठः ।