________________
कर्पूरमञ्जरी
भद्रभाजनवादप्राप्तप्रार्थनारूपाशीरसंभवो यद्यपि, तथापि स्वसंबन्धिन्या वा तस्या मङ्गलाशंसनं संभवत्येव । अत एवान्येषामपीत्यग्र आशंसनम् । 'भवेत्तद्भिन्नवचनं यद्भिनवचनोपमम्' इत्युक्तत्वाज्योत्स्नामित्युपमाने भिन्नवचनतादोषो न शक्यः । 'यद्भिन्नलिङ्गमित्युक्तं तद्भिन्नवचनं भवेत् । उपमादूषणं तन्न यत्रोद्वेगो न धीमताम् ॥' इति वृद्धः, 'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥' (का. २।५१) इति दण्डिना चोक्तत्वात् , अत्र चाल्पीयस्या अपि ज्योनाया अतितृप्तिजनकत्वेन लोकोत्तरत्वस्य 'पदैकदेशरचनावर्णेष्वपि रसादयः' (४।४३) इति काव्यप्रकाशकृदुक्तेरेकवचनेन व्यञ्जनादुद्वेगाभावो वेदितव्यः। विदग्धप्रियेति विविधगुणालंकारगुम्फितत्वं व्यङ्ग्यम्। रीतीनां प्रतिनामग्रहणेन तिस्रोऽप्यत्र ताः सन्तीति ध्वनितम् । तदिदं वस्तुना वस्तु व्यज्यते। 'काव्यकुशला' इति तादृशानामेव सभ्यत्वमत्र सूचितम् । तल्लक्षणं भरते-'सभ्यास्तु विबुधै या ये दिदृक्षान्विता जनाः । मध्यस्थाः सावधानाश्च वाग्मिनो न्यायवेदिनः ॥ त्रुटितात्रुटिताभिज्ञा विनयानम्रकंधराः। अगर्वा रससारज्ञास्तौर्यत्रितयकोविदाः ॥ असद्वादनिषेद्धार श्चतुरा मत्सरच्छिदः । अमन्दरसनिष्यन्दिहृदया भूषणोज्वलाः ॥ सुवेषा भोगिनो नानाभाषाचारविशारदाः। खखोचितस्थाननिष्ठास्तत्प्रशंसापरायणाः॥ इति । चकोरोपमानेन विवेचनकर्तृत्वप्रार्थना व्यङ्ग्या । सोऽयमलंकारेण वस्तुध्वनिः। विदग्धप्रियेति षष्ठीतत्पुरुषं कृत्वा वाण्या विशेषणम् । यद्वा,-वैदयादीनाम् । अस्मिन्पक्षे कर्मधारयमाश्रित्य वैदादीनां कामिनीरूपत्वं व्यङ्ग्यम् । सोऽयं वस्तुनालंकार ध्वनिः । वैदभाद्या रीतयः शब्दालंकाराः । तल्लक्षणं कण्ठाभरणे ( २।२९)-'तत्रासमासा निःशेषसमग्रगुणगुम्फिता । विपञ्चीखरसौभाग्या वैदर्भी रीतिरिष्यते ॥ पूर्वरीतेरनिर्वाहे खण्डरीतिस्तु मागधी । समस्तपञ्चषपदामोजःकान्तिविवर्जिताम् । मधुरां सुकुमारां च पाञ्चाली कवयो विदुः ॥' इति । रीतिसामान्यलक्षणं च तत्रैव-'वैदादिकृतः पन्थाः काव्ये मार्ग इति स्मृतः । रीङ् गताविति धातोः सा व्युत्पत्त्या रीतिरिष्यते ॥ (स. क. २।२७) इति। गौडी लाटीनामेतत्संकरजत्वात्तिसृणामेवोपादानम् । चकोरा इवेत्युपमालंकारः सा यथा-'साधर्म्यमुपमा मेदे' (१०८७) इति काव्यप्रकाशे। वामनेनाप्युक्तम्-(का. सू. ४।२।४२) 'उपमानोपमेययोर्गुणलेशतः साम्यमुपमा' इति। दण्डिनाप्युक्तम् (का. २।१४).'यथाकथंचित्सादृश्यं यत्रोद्भूतं प्रतीयते । उपमा नाम सा तस्याः प्रपञ्चोऽयं