________________
द्वितीयं जवनिकान्तरम् विचक्षणा–जधा देवेण आदिटुं,थोराणं थणआण कण्णकलिआलंघीण अच्छीण वा
भूचंदस्स मुहस्स कंतिसरिआसोत्तस्स गत्तस्स अ । को णेवच्छकलाअ कीरदि गुणो जं तं पि सव्वं पिअं __ सुत्तव्वं सुण तत्थ कारणमिमं रूढीअ का खंडणा ॥२७॥ राजा-(विदूषकमुद्दिश्य । ) सुप्पंजल कविंजल!एस सिक्खावीअसि। किं कजं कित्तिमेणं विरअणविहिणा सो णडीणं विडंबो
तं चंगं जं णिसग्गं जणमणहरणं तेण सीमंतिणीओ। भावयन्ति त एव विदग्धा इति भावः । द्राक्षारससाम्यं खभावसौन्दर्यस्य, शर्करासाम्यं भूषणानामुपदर्शितम्। विचक्षणायथा देवेनादिष्टम् ,स्थूलानां स्तनानां कर्णकलिकालचिनोरक्ष्णोर्वा
भूचन्द्रस्य मुखस्य कान्तिसरित्स्रोतसो गात्रस्य च । को नेपथ्यकलाभिः क्रियते गुणो यत्तदपि सर्व प्रियं
संयुक्तं शृणु तत्र कारणमिदं रूढेः का खण्डना ॥ रूढिर्योगमपहरतीति यथा रूढेर्योगापेक्षया प्राबल्यं तथा सहजसौन्दर्यस्यापीति भावः।
राजासुप्राञ्जल कपिजल ! एष शिक्ष्यसे । सुप्राञ्जलः सुसरलः । तथा च चातुर्यलेशोऽपि तव नास्तीति भावः । किं कार्य कृत्रिमेण विरचनविधिना स नटीनां विडम्ब
स्तञ्चङ्गं यन्निजाङ्गं जनमनोहरणं तेन सीमन्तिन्यः।
1 अत्र 'भूचंदस्य मुहस्स कंति" इति टीकानुगुणः पाठः। 2 अत्र 'संजुत्तं' इति टीकादृतः पाठः। 3 अत्र 'णिअंगं' इति टीकाकृदादृतपाठः।।